黃慧音・慈經 - 巴利文唱頌版
南傳巴利大藏 《小部- [慈經]》 (The Chant of Metta)

Aham avero homi abyapajjho homi anigha homi sukhi-attanam pariharami
願我無敵意無危險 願我無精神的痛苦 願我無身體的痛苦 願我保持快樂 

Mama matapitu acariya ca natimitta ca sabrahma-carino ca
願我的父母親 我的導師 親戚和朋友 我的同修

avera hontu abyapajjha hontu anigha hontu sukhi-attanam pariharantu
無敵意無危險 無精神的痛苦 無身體的痛苦 願他們保持快樂


Imasmim arame sabbe yogino avera hontu abyapajjha hontu
願在這寺廟的所有修禪者 無敵意無危險 無精神的痛苦 

anigha hontu sukhi-attanam pariharantu
無身體的痛苦  願他們保持快樂 


Imasmim arame sabbe bhikkhu samanera ca upasaka-upasikaya ca
願在這寺廟的一切比丘沙彌, 男教徒、女教徒,

avera hontu abyapajjha hontu anigha hontu sukhi-attanam pariharantu
無敵意無危險 無精神的痛苦  無身體的痛苦  願他們保持快樂 


Amhakam catupaccaya-dayaka avera hontu abyapajjha hontu
願我的四資具的佈施主 無敵意無危險 無精神的痛苦

anigha hontu sukhi-attanam pariharantu
無身體的痛苦  願他們保持快樂


Amhakam arakkha devata Ismasmim vihare Ismasmim avase Ismasmim arame
願我們護法神 在這寺廟的 在這住所的 在這範圍的

arakkha devata avera hontu abyapajjha hontu
願所有的護法神  無敵意無危險 無精神的痛苦 

anigha hontu sukhi-attanam pariharantu
無身體的痛苦 願他們保持快樂 


Sabbe satta sabbe pana sabbe bhutta sabbe puggala sabbe attabhava-pariyapanna
願一切眾生 一切活著的眾生 一切有形體的眾生 一切有名相的眾生 一切 有身軀的眾生

sabbe itthoyo sabbe purisa sabbe ariya sabbe anariya sabbe deva
所有雌性的 所有雄性的 所有聖者 所有非聖者 所有天神

sabbe manussa sabbe vinipatika avera hontu abyapajjha hontu
所有人類 所有苦道中的眾生 無敵意無危險 無精神的痛苦

anigha hontu sukhi - attanam pariharantu
無身體的痛苦 願他們保持快樂


Dukkha muccantu Yattha-laddha-sampattito mavigacchantu Kammassaka
願一切眾生脫離痛苦 願他們不失去正當途徑所獲得的一切 願他們依據個人所造的因果而受生
(作自己命運的主宰)。

Purathimaya disaya pacchimaya disaya uttaraya disaya dakkhinaya disaya
在東方的 在西方的 在北方的 在南方的

purathimaya anudisaya pacchimaya anudisaya uttaraya anudisaya dakkhinaya anudisaya
在東北方的 在西北方的 在東南方的 在西南方的

hetthimaya disaya uparimaya disaya Sabbe satta sabbe pana sabbe bhutta
在下方的 在上方的 願一切眾生 一切活著的眾生 一切有形體的眾生

sabbe puggala sabbe attabhava - pariyapanna sabbe itthoyo sabbe purisa
一切有名相的眾生 一切有身軀的眾生 所有雌性的 所有雄性的

sabbe ariya sabbe anariya sabbe deva sabbe manussa sabbe vinipatika
所有聖者 所有非聖者 所有天神 所有人類 所有苦道中的眾生

avera hontu abyapajjha hontu anigha hontu sukhi-attanam pariharantu
願他們無敵意無危險 無精神的痛苦 無身體的痛苦 願他們保持快樂


Dukkha muccantu Yattha-laddha-sampattito mavigacchantu Kammassaka
願一切眾生脫離痛苦 願他們不失去正當途徑所獲得的一切 願他們依據個人所造的因果而受生
(作自己命運的主宰)。

Uddham yava bhavagga ca adho yava aviccito samanta cakkavalesu
上至最高的天眾 下至苦道眾生 在三界的眾生

ye satta pathavicara abyapajjha nivera ca nidukkha ca nupaddava
所有在陸地上生存的眾生 願他們無精神的痛苦 無敵意 願他們無身體的痛苦 無危險 

Uddham yava bhavagga ca adho yava aviccito samanta cakkavalesu
上至最高的天眾 下至苦道眾生 在三界的眾生 

ye satta udakecara abyapajjha nivera ca nidukkha ca nupaddava
所有在水中生存的眾生 願他們無精神的痛苦 無敵意 願他們無身體的痛苦 無危險

Uddham yava bhavagga ca adho yava aviccito samanta cakkavalesu
上至最高的天眾 下至苦道的眾生 在三界的眾生

ye satta udakecara abyapajjha nivera ca nidukkha ca nupaddava
所有在空中生存的眾生 願他們無精神的痛苦 無敵意 願他們無身體的痛苦 無危險

您尚未登入,將以訪客身份留言。亦可以上方服務帳號登入留言

其他選項

影音資訊

本日人氣:
0
累積人氣:
0
播放次數:
0 次 / 5 次 (本日/累積)